________________
तिथ्यर्क:
२६६ स्कान्दे
"अर्द्धप्रमूर्ता गां दद्यात् कालादि न विचारयेत् । कालः स एव ग्रहणे यदा वै द्विमुखी तु गौः ।।" इति ।
होता
व्यासः
"आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् । तदभावे तु गौरव नरकोद्धारणाय वै॥ तदा यदि न शक्नोति दातुं वैतरणीं तु गाम् ।
शक्तोऽन्योऽरुक तदा दत्त्वा श्रेयो दद्यान्मृतस्य च ॥" वाराहे
"व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः। पुण्यकालास्तथा सर्वे यदा मृत्युरुपस्थितः ॥
तदा भूमिहिरण्यादि दत्तमक्षयतामियात् ।" इति । विष्णुपुराणे
"यदा वा जायते वित्त चित्त श्रद्धासमन्वितम् । तदैव दानकालः स्याद् यतोऽनित्यं हि जीवितम् ॥” इति दिक । श्रीबालकष्णात्मजसूनुनिर्मिती
वर्षे खवेदाश्वहिमांशुसंयुते । कृति विलोक्याऽखिलकालनिर्णय
निःशङ्कमाशंसतु पण्डितो जनः ॥ १॥ बुधानामुपकाराय धर्मशास्त्रसुधानिधिः । दिवाकरेण रचितः सुधानिधिरिवापरः ॥ २॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com