Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
२६६
तिथ्यर्कः मदनरत्ने भविष्ये
"क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषः स्तेयवर्जनम् ॥
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।" इति । कूर्मपुराणे
"बहिामान्त्यजासूर्ति पतितं च रजस्वलाम् ।
न स्पृशेन्नाभिभाषेत नेक्षेत व्रतवासरे ॥" विष्णुरहस्ये
"स्मृत्यालोकनगन्धादि स्वादनं परिकीर्तनम् । अन्नस्य वर्जयेत्सर्वं ग्रासानां चाभिकाङक्षणम् ।। गात्राभ्यङ्गं च ताम्बूलं शिरसश्चानुलेपनम् ।
व्रतस्थो वर्जयेत् सर्व यच्चान्यद् बलरागकृत् ॥" पृथ्वीचन्द्रोदयेऽग्निपुराणे
"व्रीहिषष्टिकमुद्गाश्च कलापाः सलिलं पयः । श्यामाकाश्चैव नीवारा गोधूमाद्या व्रते हिताः ॥ कूष्माण्डालाबुवार्ताकपालकीज्योत्स्निकास्त्यजेत् । चरुर्भेक्ष्यं सक्तुकणान् शाकं दधि घृतं मधु ।। श्यामाकाः शालिनीवाराः पावकं मूलतण्डुलम् । हविष्यव्रतनक्तादावग्निकार्यादिके हितम् ॥ मधु मासं विहायान्यद् व्रते च हितमोरितम् ।" इति । 'पालकी' पाई, 'ज्योस्निका' कोशातकी ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340