Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ક્રિયાતિપત્યર્થ ધાતુ,ગણ, પદ અને અર્થ लोक-१,मा.पोj लोक-१०,6.जोल श्वस्तन ભવિષ્યકાળ. लोकिताहे लोकयितास्मि-ताहे સામાન્ય ભવિષ્યકાળ लोकिष्यते लोकयिष्यति-ते अलोकिष्यत अलोकयिष्यत्-त પરોક્ષ ભૂતકાળ लुलोके लकियाञ्चकारञ्चक्रे उवाच वञ्चयाञ्चक्रे उवाद ववने वच-२,५२.5kg वञ्च-१०,मा.छेतरj वद्-१,पर.जोत वन्-८,मा.मांग वक्तास्मि वञ्चयिताहे वदितास्मि वनिताहे वक्ष्यति वञ्चयिष्यते वदिष्यति वनिष्यते अवक्ष्यत अवञ्चयिष्यत अवदिष्यत् अवनिष्यत वन्द-१,मा. वप्-१,6.alaj बवन्दे उवाप,ऊपे वन्दिताहे वप्तास्मि,वप्ताहे वन्दिष्यते वप्स्यति अवन्दिष्यत अवप्स्यत्-त |वम-१,५२.वमन 52j| ववाम वमितास्मि वमिष्यति अवमिष्यत् वर्ण-१०,6.वर्शन वर्णयितास्मि-ताहे वर्णयिष्यति-ते अवर्णयिष्यत्-त કરવું वर्णयाञ्चकार, ञ्चक्रे ववले वल-१,मा. ang वलिताहे वलिष्यते अवलिष्यत ज ज जजजजYatu ga and sureii CII-35)

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194