Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 175
________________ ક્રિયાતિપત્યર્થ ધાતુ, ગણ, પદ અને અર્થ श्री-6,6. परj, રાંધવું. श्रु-५,५२. सामnj પરોક્ષા શ્વસ્તના ભૂતકાળ. ભવિષ્યકાળા शिश्राय,शिश्रिये / श्रेतास्मि,श्रेताहे સામાન્ય ભવિષ્યકાળ. श्रेष्यति-ते अश्रेष्यत-त शुश्राव श्रोतास्मि श्रोष्यति अश्रोष्यत् शश्लाघे श्लाघिताहे श्लाघिष्यते अश्लाघिष्यत श्लाघ-१,मा.साधा કરવી श्लिष्-४,५२.भेटj शिश्लेष श्लेष्टास्मि श्लेक्ष्यति अश्लेक्ष्यत श्वस्-२,५२.श्वास सेवा श्वि-१,५२. शश्वास शिश्वाय,शुशाव श्वसितास्मि श्वयितास्मि श्वसिष्यति श्वयिष्यति अश्वसिष्यत् अश्वयिष्यत् ष्ठिव्-१,४,५२.ysg | तिष्ठेव ष्ठेवितास्मि ष्ठेविष्यति अष्टेविष्यत् सङ्ग्-१,५२.स य| ससञ्ज सङ्क्तास्मि सक्ष्यति असक्ष्यत् Easo सुना संस्कृत धातु उपायली लIII-355

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194