Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 182
________________ ભવિષ્ય પ્રેરક વર્તમાન કૃદંત / वृहत सयंत्,सप्स्यत् सर्पयति-ते सेविष्यमाण सेवयति-ते सास्यत् साययति-ते અધતન ભૂતકાળ | આશીર્વાદાથે | ઈચ્છાદર્શક પરોક્ષ કર્તરિ | કર્મણિ ભૂતકૃદંતા असृपत् असर्पि सृप्यात् सिसृप्सति ससृप्वस् असेविष्ट असेवि सेविषीष्ट सिसेविषते सिवान असात, असायि सेयात् सिषासति ससिवस् असासीत अस्खालीत् अस्खलि, स्खल्यात् चिस्खलिषति चस्खल्वस् अस्वालि अस्तनीत्, अस्तनि, स्तन्यात् तिस्तनिषति तस्तन्वस् अस्तानीत् अस्तानि अस्तम्भिष्ट अस्तम्भि स्तम्भिषीष्ट तिस्तम्भिषते तस्तभान स्खलिष्यत् स्खलयति-ते स्तनयति-ते स्तनिष्यत् स्तम्भिष्यमाण स्तम्भर्यात-ते तस्तभ्वस् स्तम्भिष्यत् स्तम्भयति-ते अस्तभत्, अस्तम्भि स्तभ्यात् तिस्तम्भिति अस्तम्भीत् अस्तावीत्, अस्तावि स्तूयात्,स्तोषीष्ट तुष्टूपति-ते अस्तोष्ट अस्तार्षीत, अस्तारि स्तर्यात, |तिस्तीति-ते अस्तृत, स्तृषीष्ट,स्तरिषीष्ट अस्तरिष्ट FFसुबोध Ara IIT sपापch oIDI- 35 तुष्टुवस,तुष्टुवान स्तोष्यत्, स्तावयति-ते स्तोष्यमाण तस्तृवस्,तस्तराण | स्तरिष्यत-ष्यमाण स्तारयति-ते 5555555555

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194