Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ક્રિયાતિપત્યર્થ ધાતુ,ગણ, પદ અને અર્થ सृप्-१,५२. सेव-१,मा.सेवj सो-४,पर.मंत આણવો. स्खल-१,५२. स्त ना પરોક્ષ ભૂતકાળ ससर्प सिषेवे ससौ શ્વસ્તન ભવિષ્યકાળ. सप्र्तास्मि,सप्तास्मि सेविताहे सातास्मि સામાન્ય ભવિષ્યકાળ सय॑ति,स्रप्स्यति सेविष्यते सास्यति असयंत,अस्रप्स्यत् असेविष्यत असास्यत चस्खाल स्खलितास्मि स्खलिष्यति अस्खलिष्यत् થવી. स्तन्-१,५२. स्तनपान | तस्तान स्तनितास्मि स्तनिष्यति अस्तनिष्यत् કરવું स्तम्भ-१,मा. थोमj | तस्तम्भे स्तम्भिताहे स्तम्भिष्यते अस्तम्भिष्यत स्तम्भ-५,८,५२. थोमकुं| तस्तम्भ स्तम्भितास्मि स्तम्भिष्यति अस्तम्भिष्यत् स्तु-२,6. स्तुति रवी | तुष्टाव,तुष्टुवे स्तोतास्मि,स्तोताहे स्तोष्यति-ते अस्तोष्यत्-त स्तृ-4,8. disg तस्तार,तस्तरे स्तर्तास्मि,स्ताहे स्तरिष्यति-ते अस्तरिष्यत-त GEas जपलोध संस्कृत धातु उपापली HIJI-3551

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194