Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 188
________________ અધતન ભૂતકાળ | આશીર્વાદાથે | ઈચ્છાદર્શક પરોક્ષ કર્તરિ | કર્મણિ ભૂતકૃદંત अस्मेष्ट अस्मायि | स्मेषीष्ट सिष्मयिषते | सिष्मियान सस्मृवस् सस्यन्दान सुस्मूर्षते सिस्यन्दिषते, सिस्यन्त्सते, सिस्यन्त्सति सिस्रंसिषते ભવિષ્ય પ્રેરક વર્તમાન કૃદંત કૃદંત रमेष्यमाण स्माययति-ते, (वि)स्मापयति-ते स्मरिष्यत् स्मारयति-ते यन्दिष्यमाण, स्यन्दयति-त स्यन्त्स्यमान, स्यन्त्स्यत् खंसिष्यमाण खंसयति-ते सससान अस्मार्षीत् अस्मारि स्मर्यात् अस्यदत्, अस्यन्दि | स्यन्दिषीष्ट, अस्यन्दिष्ट, स्यन्सीष्ट अस्यन्त अस्रसत्, अस्रंसि संसिषीष्ट असंसिष्ट असुनुवत् अस्त्रावि | स्यात् अस्वङ्क्त अस्वजि | स्वङ्क्षीष्ट अस्वनीत्, अस्वानि | स्वन्यात् अस्वानीत् अस्वाप्सीत् अस्वापि | सुप्यात् अस्वादिष्ट अस्वादि | स्वादिषीष्ट अस्वारीत्, अस्वारि | स्वर्यात् अस्वार्षीत् सुखूषति सिस्वक्षते सिस्वनिषति सुचुवस् सस्वजान सस्वन्वस् स्रोष्यत स्वक्ष्यमाण स्वनिष्यत् स्रावयति स्वजयति-ते स्वानयति-ते सुषुप्वस् सुषुप्सति सिस्वादिषते सिस्वरिषति, सुसूर्षति सस्वादान सस्वृवस् स्वप्स्यत् स्वादिष्यमाण स्वरिष्यत् स्वापयति-ते स्वादयति-ते स्वारयति-ते Fotu Haad UIतु इपापली ला1-3SSSSSSS .359

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194