Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 192
________________ A | અધતન ભૂતકાળ | આશીવદાર્થ | ઈચ્છાદર્શક કર્તરિ | કર્મણિ अहेषिष्ट अहेषि | हेषिषीष्ट जिहेषिषते પરોક્ષ ભવિષ્ય પ્રેરક વર્તમાન ભૂતકૃદંત | કૃદંત | કૃદંત जिहेषाण हेषिष्यमाण | हेषयति-ते जुनूषते जुनुवान जह्वस्वस गोष्यमाण हसिष्यत् लावयति-ते हासयति-ते जिहसिषति अगोष्ट अनावि गोषीष्ट अहसीत्, अहासि | ह्रस्यात् अह्रासीत् अहैषीत् अहायि |हीयात् जिह्रीषति हेष्यत् हेपयति-ते जिह्रीवस्, जिह्रयांचकृवस् जलादान अह्लादिष्ट |अलादि | हलादिषीष्ट जिलादिषते लादिष्यमाण लादयति-ते अवायि | हूयात,वासीष्ट |जुहूषति-ते अह्वत्-त, अवास्त जुहुवस्,जुहुवान वाययति-ते ह्यास्यत्, वास्यमान Frelu iage धातु ३पापली HI1-355555555555177)

Loading...

Page Navigation
1 ... 190 191 192 193 194