Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 189
________________ ક્રિયાતિપત્યર્થ ધાતુ,ગણ, પદ અને અર્થ પરોક્ષ ભૂતકાળા શ્વસ્તના ભવિષ્યકાળ સામાન્ય ભવિષ્યકાળ हन्-२ 5.eig,rj जघान हन्तास्मि हनिष्यति अहनिष्यत् हन्-२ म.६ij, rg आजघ्ने आहन्ताहे आहनिष्यते आहनिष्यत जहे हस्-१,पर.स जहास हा-3,५२.छोsj जही हा-3,मा.vj हि-५,५२.j जिघाय हिंस्-9,५२. Big जिहिंस हिण्ड्-१,मा. Hesj | जिहिण्डे हु-3,42.हवन 5रवो जुहाव, जुहवाञ्चकार ह-१,8.82152g जहार, हसितास्मि हातास्मि हाताहे हेतास्मि हिंसितास्मि हिण्डिताहे होतास्मि हसिष्यति हास्यति हास्यते हेष्यति हिंसिष्यति हिण्डिष्यते होष्यति अहसिष्यत् अहास्यत् अहास्यत अहेष्यत् अहिंसिष्यत् अहिण्डिष्यत अहोष्यत् हरिष्यति-ते अहरिष्यत्-त हर्तास्मि, हर्ताह जहे जहर्ष हर्षितास्मि हर्षिष्यति अहर्षिष्यत् हष्-१,४ पर. सुश કરવું 274 S SSSSYou Arga धातु पापली MIDI-35फा

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194