Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ પરોક્ષા કૃદંત અધતન ભૂતકાળ | આશીર્વાદાથે | ઈચ્છાદર્શક કર્તરિ | अस्नुहत् अस्नोहि |स्नुह्यात् सुस्नुहिषति, सुस्नोहिषति, सुस्नुक्षति अस्पन्दिष्ट अस्पन्दि | स्पन्दिषीष्ट पिस्पन्दिषति ભૂતકૃદંત सुष्णुह्वस् ભવિષ્ય પ્રેરક વર્તમાન કૃદંતા स्नोहिष्यत्, स्नोहयति-ते स्नोक्ष्यत् पस्पन्दान स्पन्दिष्यमाण स्पन्दयति पिस्पर्धिषते पिस्पृक्षति पस्पर्धान पस्पृश्वस् स्पर्धिष्यमाण स्पर्धयति-ते स्प्रक्ष्यत्,स्पयत् स्पर्शयति-ते अस्पर्धिष्ट अस्पधि | स्पर्धिषीष्ट अस्पृक्षत्, अस्पर्शि | स्पृश्यात् अस्पाक्षीत्, अस्पाक्षीत् अपस्पृहत्-त अस्पृहि स्पृह्यात, स्पृहयिषीष्ट अस्फायिष्ट अस्फायि | स्फायिषीष्ट पिस्पृहयिषति-ते स्पृहयति-ते स्पृहयांचकृवस्- | | स्पृहयिष्यत्चक्राण ष्यमाण पस्फायान स्फायिष्यमाण पिस्फायिषते स्फावयति-ते अस्फुटीत् अस्फुरीत् अस्फोटि | स्फुट्यात् अस्फोरि | स्फूर्यात् पुस्फुटिषति पुस्फुरिषति पुस्फुट्वस् पुस्फुर्वस स्फुटिष्यत् स्फुरिष्यत् | स्फोटयति-ते स्फोरयति-ते, स्फारयति-ते Featu tirga uld sपापली II-3599999

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194