Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ અધતન ભૂતકાળ | આશીર્વાદાથે | ઈચ્છાદર્શક કર્તરિ | કર્મણિ असदत् असादि | सद्यात् सिषत्सति ભવિષ્ય પ્રેરક વર્તમાન કૃદંતા / त सादयति-ते सत्स्यत પરોક્ષ ભૂતકૃદંત सेदिवस् (निषेदिवस्) ससज्ज्वस्, ससज्जान सेहान सिसज्जिषति-ते सज्जयति-ते असज्जीत, असज्जि असज्जिष्ट असहिष्ट असाहि सज्ज्यात्, सज्जिषीष्ट सहिषीष्ट सज्जिष्यत्, सज्जिष्यमाण सहिष्यमाण | सिसहिषते |साहयति-ते माण असात्सीत् असाधि | साध्यात् अससा- असान्वि | सान्त्व्यात्, न्त्वत्-त सान्त्वयिषीष्ट असिचत्-त, असेचि | सिच्यात्, असिक्त सिक्षीष्ट असिधत असेधि / सिषात्सते ससाध्वस् सात्स्यत् साधयति-ते सिसान्त्वयिषति-ते | सान्त्वयांचकृवस्- | सान्त्वयिष्यत्- | | सान्त्वयति-ते चकाण सिसिक्षति-ते, सिषिच्चस्, सेक्ष्यत,सेक्ष्यमाण सेचयति-ते (अभिषिषिक्षति-ते, सिषिचान सिसिधिषति, | सिषिध्वस् सेधिष्यत्,सेत्स्यत् | सेधयति-ते सिसेधिषति, सिषित्सति सिषित्सति | सिषिध्वस् साधयति-ते, (सेधयति-ते) सिध्यात् असिधत् असेधि | सिध्यात् सेत्स्यत् G Kali संस्कृत धातु स्थापली ool- 3)

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194