Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ અધતન ભૂતકાળ | આશીર્વાદાથે | ઈચ્છાદર્શક કર્તરિ | કર્મણિ ભવિષ્ય પ્રેરક વર્તમાન કૃદંતા | वृहत श्रेष्यत्,श्रेष्यमाण | श्राययति-ते शिश्रीषति-ते પરોક્ષ ભૂતકૃદંત. शिश्रीवस्, शिश्रियाण शुश्रूवस् अश्रेषीत, अश्रायि | श्रीयात,श्रेषीष्ट अश्रृष्ट अश्रौषीत् |अश्रावि | श्रूयात् शुश्रूषते श्रोष्यत् श्राधयति-ते (प्रतिशुश्रूषति) शिश्लाघिषते अश्लाधिष्ट | अश्लाधि | श्लाधिषीष्ट शश्लाघान श्लाघिष्यमाण | श्लाघयति-ते श्लेषयति-ते श्वासयति-ते श्वाययति-ते, शावयति-ते अश्लिक्षत, अश्लेषि | श्लिष्यात शिश्लिक्षति | शिश्लिष्वस् श्लेक्ष्यत् अश्लिषत अश्वसीत् अश्वासि | श्वस्यात् शिश्वसिषति शश्वस्वस् श्वसिष्यत् अश्वत्, अश्वायि | शूयात् शिश्वयिषति शिश्विवस्,शुशुवस्| श्वयिष्यत् अश्वयीत्, अशिश्वियत् अष्ठेवीत् अष्ठेवि ष्ठीव्यात् तिष्ठेविषति, तिष्ठिव्वस् ष्ठेविष्यत् तुष्ट्यूषति असाङ्क्षीत् | असञ्जि | सज्यात् सिसङ्क्षति, | ससज्वस | सक्ष्यत् (अभिषिषङ्क्षति) Facli संस्कृत धातु पापली II- BS I ष्ठेवयति सञ्जयति-ते

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194