Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ક્રિયાતિપત્યર્થ ધાતુ,ગણ, પદ પરોક્ષ અને અર્થ ભૂતકાળ वेप्-१,मा.वाaj | विवेपे वेष्ट-१,मा.वीenj | विवेष्ट व्यथ-१,मा.व्यथा थवी | विव्यथे શ્વત્તના ભવિષ્યકાળ. वेपिताहे वेष्टिताहे व्यथिताहे સામાન્ય ભવિષ્યકાળ वेपिष्यते वेष्टिष्यते व्यथिष्यते अवपिष्यत अवेष्टिष्यत अव्यथिष्यत व्यध्-४,५२.वधseवो विव्याध व्ये-१,6.2i5g विव्याय,विव्ये व्यद्धास्मि व्यातास्मि-हे व्यत्स्यति व्यास्यति-ते अव्यत्स्यत् अव्यात्स्यत-त वव्राज व्रज्-१,५२. j व्रश्च्-६,५२.5/4j व्रजितास्मि व्रजिष्यति व्रश्चितास्मि,अष्टास्मि | ब्रश्चिष्यति,ब्रक्ष्यति अवजिष्यत् अवश्चिष्यत्,अव्रक्ष्यत् वनश्च व्रीड्-४,५२. लाल विव्रीड शक्-५,५२. शध्य होg| शशाक शङ्क-१,मा.शंड। थवी शशके शठ-१०,6.बुय्या शाठयाञ्चकारકરવી. चक्रे शद्-१,6. 7 sej शशाद व्रीडितास्मि शक्तास्मि शङ्किताहे शाठयितास्मि-ताहे वीडिष्यति शक्ष्यति शङ्किष्यते शाठयिष्यति-ते अब्रीडिष्यत् अशक्ष्यत् अशकिष्यत अशाठयिष्यत्-त शत्तास्मि शत्स्यति अशत्स्यत् 154 ज न सुनोध संस्कृत धातु ३पापली HI1-315

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194