Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 171
________________ ક્રિયાતિપત્યર્થ ધાતું,ગણ, પદ પરોક્ષ અને અર્થ ભૂતકાળ शप-१,6.श्राप मापवो शशाप,शेपे શ્વસ્તન ભવિષ્યકાળ સામાન્ય ભવિષ્યકાળ शप्तास्मि,शप्ताहे शप्स्यति-ते अशप्रयत्-त शम्-४,५२. शांत यवु शशाम शमितास्मि शमिष्यति अशमिष्यत शस्-१,५२. beij शशास शसितास्मि शसिष्यति अशसिष्यत् शंसितास्मि आशंसिताहे शंसिष्यति आशंसिष्यते अशंसिष्यत् आशंसिष्यत शासितारिम शासिष्यति अशासिष्यत् शंस्-१,५२. वायूँ शशंस आ+शंस्-१ म. आशशंसे આશંસા રાખવી शास्-२,पर.शासन शशास કરવું आ+शास्-२,मा. आशशासे શાસન કરવું शिक्ष-१,मा.शीj शिशिक्षे शिष्-9,५२. शेष रहे शिशेष शी-२,मा. सू |शिश्ये GERS आशासिताहे आशासिष्यते आशासिष्यत शिक्षिताहे शेष्टास्मि शयिताहे शिक्षिष्यते शेक्ष्यति शयिष्यते अशिक्षिष्यत अशेट्यत् अशयिष्यत Yोध संस्कृत धातु ३पापली MIDI-355

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194