Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ભવિષ્ય પ્રેરક વર્તમાન કૃદંત કૃદંત, वेपिष्यमाण | वेपयति वेष्टिष्यमाण | वेष्टयति-ते व्यथिष्यमाण व्यथयति व्याधयति-ते व्याययति-ते અધતન ભૂતકાળ | આશીર્વાદાથે | ઈચ્છાદર્શક | પરોક્ષ કર્તરિ | કર્મણિ ભૂતકૃદંતા अवेपिष्ट अवेपि | वेपिषीष्ट विवेपिषते विवेपान अवेष्टिष्ट अवेष्टि वेष्टिषीष्ट विवेष्टिषते विवेष्टान अव्यथिष्ट अव्यथि, व्यथिषीष्ट विव्यथिषते विव्यथान अव्याथि अव्यात्सीत् अव्याधि | विध्यात् विव्यत्सति विविध्वस् अव्यासीत्, अव्यायि | वीयात्,व्यासीष्ट | विव्यासति-ते विव्यिवस्, अव्यास्त विव्यान अव्राजीत् |अब्राजि व्रज्यात् | विव्रजिषति वव्रज्वस् अवश्चीत, अवश्चि | वृश्च्यात् विव्रश्चिषति, वव्रश्च्चस अवाक्षीत् विव्रक्षति अब्रीडीत् अब्रीडि | ब्रीड्यात् विव्रीडिषति विव्रीड्वस् अशकत अशाकि शक्यात् शिक्षते शेकिवस् अशडिकष्ट | अगड़िक | शकिषीष्ट शिशकिषते शशकान अशीशठत-त अशाठि | शाठयिषीष्ट शिशाठयिषति-ते शाठयाञ्चकृवस् चक्राण अशदत अशादि शद्यात् शिशमति ब्राजयति-ते वश्चयति-ते व्यत्स्यत् व्यास्यत्, व्यास्यमान ब्रजिष्यत् व्रश्चिष्यत्, व्रक्ष्यत् वीडिष्यत् शक्ष्यत् शकिष्यमाण शाठयिष्यत्ष्यमाण व्रीडयति-ते शाकयाते-ते शकयति-ते शाठयति-ते शेदिवस् शत्स्यत् शातयति-ते, (शादयति-ते) Foli संस्कृत धातु उपापली HIT-3

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194