Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ परो ભૂતકૃદંતા ववृज्यस ववृजान वर्जयाञ्चकृवस्ञ्चक्राण ववृतान અધતન ભૂતકાળ | આશીર્વાદાથે | ઈચ્છાદર્શક કર્તરિ | કર્મણિ अवीत् अवर्जि | वृज्यात विवर्जिषति अवजिष्ट अवर्जि वर्जिषीष्ट विवर्जिषते अवीवृजत्-त, अवर्जि वयात्, विवर्जयिषति-ते अववर्जत्-त वर्जयिषीष्ट अवृतत्, अवर्ति वर्तिषीष्ट विवर्तिषते, अवर्तिष्ट विवृत्सति अवृधत्, अवधि | वर्धिषीष्ट विवर्धिषते, अवधिष्ट विवृत्सति अवर्षीत् अवर्षि वृष्यात् विवर्षिषति अवारीत्, अवारि वूर्यात्, विवरिषति-ते, अवरिष्ट, वरिषीष्ट,वूर्षीष्ट | विवरीषति-ते, अवरीष्ट, वुवूर्षति-ते अबूट अवासीत्, अवायि |ऊयात्, विवासति-ते अवास्त वासीष्ट / ભવિષ્ય પ્રેરક વર્તમાન કૃદંતા | કૃદંતા वर्जिष्यत् वर्जयति-ते वर्जिष्यमाण वर्जयति-ते वर्जयिष्यत्- वर्जयति-ते ष्यमाण वर्तिष्यमाण, वर्तयति-ते वत्यंत वर्धिष्यमाण, वर्धयति-ते ववृधान वर्य ववृष्यस् बुवूर्वस्, | ववुराण वर्षिष्यत् वरिष्यत्-माण, वरीष्यत्-माण वर्षयति-ते वारयति-ते वाययति-ते ऊविवस्, वास्यत्, वविवस्,ऊयान, |वास्यमान ऊवान, ववान Folu tirga पातु पापली MII- F 1 5399

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194