Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ ક્રિયાતિપત્ય પરોક્ષ ભૂતકાળ સામાખ્ય ભવિષ્યકાળ ધાતું,ગણ, પદ અને અર્થ वृज-१,9, 52. वर्ष वृज-२,मा. वर्ष वृज-१०,6 वर्ष ववर्ज ववृजे वर्जयाञ्चकार શ્વસ્તના ભવિષ્યકાળ वर्जितास्मि वर्जिताहे वर्जयितास्मि-ताहे वजिष्यति वर्जिष्यते वर्जयिष्यति-ते अवजिष्यत् अवर्जिष्यत अवर्जयिष्यत्-त ञ्चक्रे ववृते वृत्-१,मा.वर्त वर्तिताहे वर्तिष्यते,वय॑ति अवर्तिष्यत्,अवय॑त् वृध-१,मा. वध ववृधे वर्धिताहे वर्धिष्यते,वय॑ति अवर्धिष्यत,अवय॑त् ववर्ष वृष-१,५२. वरस वृ-6,8. ५संह 52j ववार,वक्रे वर्षितास्मि वरितास्मि-हे, वरीतास्मि-हे वर्षिष्यति वरिष्यति-ते, वरीष्यति-ते अवर्षिष्यत् अवरिष्यत्-त, अवरीष्यत्-त वे-१,6.54g. वातास्मि, वास्यति-ते अवास्यत्-त उवाय,ववी ऊये,ऊवे,ववे वाताहे पर म सुजोध संस्कृत धातु पापली HIDI-355

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194