Book Title: Subodh Sanskrit Dhatu Rupavali Part 03
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ અધતન ભૂતકાળ | આશીર્વાદાથે | ઈચ્છાદર્શક / परोक्ष કર્તરિ Is ભૂતકૃદંત अलेष्ट, लिल्यान अलास्त ભવિષ્ય પ્રેરક વર્તમાન કૃદંતા | पृत लेष्यमाण, लालयति-ते, लास्यमान लाययति-ते, लापयति-ते, लीनयति-ते लोटिष्यत लोटयति-ते लुलुट्वस् लुलुठान लोठिष्यमाण लोठयति-ते | लुलुप्यस लोपिष्यत् लोपयति-ते अलुटत् अलोटि लुट्चात् | लुलुटिषति, लुलोटिषति अलुठत्, अलोठि |लोठिषीष्ट लुलुठिषते, अलोठिष्ट लुलोठिषते अलुपत् अलोपि लुप्यात् लुलुपिषति, लुलोपिषति अलुपत्, अलोपि |लुप्यात्,लुप्सीष्ट |लुलुप्सति-ते अलुप्त अलोभीत् अलोभि लुभ्यात् लुलुभिषति, | लुलोभिषति अलावीत्, अलावि लूयात्,लविषीष्ट |लुलूपति-ते अलविष्ट लोपयति-ते लुलुप्यस्,लुलुपान | लोप्स्यत् लोप्स्यमान लुलुभ्यस लोभिष्यत् लोभयति-ते लाययति-ते लुलूवस्,लुलुवान |लविष्यत्, लविष्यमाण Folu dega and reqii MINI- ST 1 45

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194