Book Title: Stuti Tarangini Part 03
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 391
________________ ३४२ यत्राऽभवन् सौख्यजुषोऽनिमेषाः, सदोऽधेसे विभ्रमहा विारिणि । मरालकातं विमलं श्रयामः, सन्मान - संताप - मिदेऽविरोधम् स्तुति तरंगिणी योsभोगभाक् सद्वृति- मानहीनो, महाव्रतीद्धा - भैरणी बभूव । तेनाऽस्तु सौख्यं सुयशोभुवा वः, प्रोच्चैरनन्तेन धृतक्षमेण स शान्तिराप्तो गुरुरस्तु पञ्चमः, पतिर्गयांकः सुमनाः सुखाय । अघं जघानाऽतुलमब्जवासाऽऽ, श्रितो बली द्रागू वृषधीसखो यः नाकी सदा श्रीभुवि यत्र लोक -, च्छायाप्रभूतौ प्रथमे बभूव । जना विदन्ति स्म यदीयमार्ग -, माssनन्त्ययुक्तं च घनाऽऽश्रयं च । तापापहः सोऽशनिमानकाली, देवोस्तु गोभिः परितुष्ट - विश्वम् ॥१६॥ Jain Education International ॥१४॥ For Private & Personal Use Only ॥१५॥ ३. १. अघस्यन्ति इति सदोघा । २. नास्ति वीनां विरोधो यत्र ॥ भूषणम् । ४. शेषनागः । ५. मेघः । ६. शक्रः । ७. कुन्थुना । ॥१७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446