Book Title: Stuti Tarangini Part 03
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 408
________________ संस्कृत विभाग-२ वितनोतु शं मे श्रुतदेवतारं, घते सतां या रतयेऽवतारम् । अपाकरोत्युज्जलभावतारं, यदासनं सा च नुतावतारम् ॥२७॥ जिनपा यमकैरिति विधा, गुणसौभाग्य-मुनीश्वर-स्तुताः । विमला: कमला-जयान्वितां, ददतां सौख्यलतां मताः ॥२८॥ (वडगच्छीय श्री शीतलजिन ज्ञानभंडार-डर) यमकबद्ध श्रोचतुर्विशति-जिन-स्तुतयः । श्रीनामेय ! जिनेश ! त्वं नन्यायतशितांशुकः । यथा कुमुदिनीनेता नन्द्या-यतशितांशुकः ॥१॥ उपाध्यमजितं भक्त्या -कं दधानमनेकपम् । प्रणतोबोधित-ज्ञान-कंदधानमनेकपम् . ॥२॥ श्रीशम्भव ! प्रपन्ना ये समयं ते सदादरात् । ते संसारवनान्मुक्तिं समयं-ते सदादरात् ॥३॥ येऽभिवन्दन! ते तीर्थ-राज! पाद-समा-जनाः । विलसन्ति चिरं तेऽत्र राजपाद-सभा-जनाः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446