SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ वितनोतु शं मे श्रुतदेवतारं, घते सतां या रतयेऽवतारम् । अपाकरोत्युज्जलभावतारं, यदासनं सा च नुतावतारम् ॥२७॥ जिनपा यमकैरिति विधा, गुणसौभाग्य-मुनीश्वर-स्तुताः । विमला: कमला-जयान्वितां, ददतां सौख्यलतां मताः ॥२८॥ (वडगच्छीय श्री शीतलजिन ज्ञानभंडार-डर) यमकबद्ध श्रोचतुर्विशति-जिन-स्तुतयः । श्रीनामेय ! जिनेश ! त्वं नन्यायतशितांशुकः । यथा कुमुदिनीनेता नन्द्या-यतशितांशुकः ॥१॥ उपाध्यमजितं भक्त्या -कं दधानमनेकपम् । प्रणतोबोधित-ज्ञान-कंदधानमनेकपम् . ॥२॥ श्रीशम्भव ! प्रपन्ना ये समयं ते सदादरात् । ते संसारवनान्मुक्तिं समयं-ते सदादरात् ॥३॥ येऽभिवन्दन! ते तीर्थ-राज! पाद-समा-जनाः । विलसन्ति चिरं तेऽत्र राजपाद-सभा-जनाः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy