________________
स्तुति तरंगिणी कुयुः कथं निलयमुज्ज्वलभावनेमे-, त्युच्छेदि चक्रमणपृक्त-दयावनेमे ॥२२॥
(उपजाति) सुधाभवागबोधित-नागराज !, नीलाङ्गलक्ष्मीकृत-नागराज ! । श्रीपाच! दुःखद्रुम-नागराज !, सर्व ममाकं . हर नागराज ! ॥२३॥ जयश्रियं मे दिश वर्धमान !, जिनेन्द्र ! सिद्धार्थभ-वर्धमान ! । अजस्रमेवोदय-वर्धमान !, शिवाचगानामिह वर्धमान !
(वसन्ततिलकावृत्तम् ) कल्याणदा मरकता-जनपद्मराग-, कल्याणकुन्द-रुचयो जिनपा भवन्तु कल्याणदावजलदा मविनां सुर-, कल्याणसारमहसो महनीयपादाः ॥२५॥
(उपजाति) नयैरनेकैरवदात उद्य-, द्विभीमनाकैरवबोधनेन्दुः । जिनागमः कैरवलम्बितेन, लसद्विवेकैरवकार्थशुद्धः
॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org