SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग - ३ मानाग्रतास्ते गिरि स-प्रभावरजोन्धिकेन्द्र-न तत- प्रभाव ! निपीय वाचं तव संसदार -, वचोतिगं शं जिनपाऽसदार | अभ्यर्च्छनीय ! त्रिदशैः सदार ! सतां महामंदविलासदार ! तापिच्छकान्ते श्रमणेन ! मल्ले !, सतां न केषां त्वयि धीन - मल्ले ! | प्रयाति रागं जित-मान- मल्ले ! दोषोज्झिते निर्मलमां न मल्ले ! श्रीसुव्रतेशांजनकाय - कान्ते ! रत्नत्रयी - भव्यततिर्यकान्ते ! | प्रपद्यते तां वृणुतेऽयकान्ते !, शत्वं च सद्वाञ्छित - दायकाऽन्ते नमे ! नमस्ते नमस्ते हृदयङ्गमाय, सतां प्रणीतांनिहितागमाय । ध्वस्ताभ्यसूयामदसंगमाय, हिताय तीर्थस्य कृतागमाय ( वसन्ततिलका ) श्रीमत्समुद्र विजयात्मजदेव नेमे ! चित्ते रसानुभवता विहितावनेमे । Jain Education International For Private & Personal Use Only ॥ १७॥ ॥१८॥ ॥१९॥ ॥२०॥ म२१॥ ફે www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy