________________
संस्कृत विभाग - ३
मानाग्रतास्ते गिरि स-प्रभावरजोन्धिकेन्द्र-न तत- प्रभाव ! निपीय वाचं तव संसदार -, वचोतिगं शं जिनपाऽसदार | अभ्यर्च्छनीय ! त्रिदशैः सदार ! सतां महामंदविलासदार ! तापिच्छकान्ते श्रमणेन ! मल्ले !, सतां न केषां त्वयि धीन - मल्ले ! | प्रयाति रागं जित-मान- मल्ले ! दोषोज्झिते निर्मलमां न मल्ले ! श्रीसुव्रतेशांजनकाय - कान्ते ! रत्नत्रयी - भव्यततिर्यकान्ते ! | प्रपद्यते तां वृणुतेऽयकान्ते !, शत्वं च सद्वाञ्छित - दायकाऽन्ते नमे ! नमस्ते नमस्ते हृदयङ्गमाय, सतां प्रणीतांनिहितागमाय ।
ध्वस्ताभ्यसूयामदसंगमाय, हिताय तीर्थस्य कृतागमाय
( वसन्ततिलका ) श्रीमत्समुद्र विजयात्मजदेव नेमे ! चित्ते रसानुभवता विहितावनेमे ।
Jain Education International
For Private & Personal Use Only
॥ १७॥
॥१८॥
॥१९॥
॥२०॥
म२१॥
ફે
www.jainelibrary.org