SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३४२ यत्राऽभवन् सौख्यजुषोऽनिमेषाः, सदोऽधेसे विभ्रमहा विारिणि । मरालकातं विमलं श्रयामः, सन्मान - संताप - मिदेऽविरोधम् स्तुति तरंगिणी योsभोगभाक् सद्वृति- मानहीनो, महाव्रतीद्धा - भैरणी बभूव । तेनाऽस्तु सौख्यं सुयशोभुवा वः, प्रोच्चैरनन्तेन धृतक्षमेण स शान्तिराप्तो गुरुरस्तु पञ्चमः, पतिर्गयांकः सुमनाः सुखाय । अघं जघानाऽतुलमब्जवासाऽऽ, श्रितो बली द्रागू वृषधीसखो यः नाकी सदा श्रीभुवि यत्र लोक -, च्छायाप्रभूतौ प्रथमे बभूव । जना विदन्ति स्म यदीयमार्ग -, माssनन्त्ययुक्तं च घनाऽऽश्रयं च । तापापहः सोऽशनिमानकाली, देवोस्तु गोभिः परितुष्ट - विश्वम् ॥१६॥ Jain Education International ॥१४॥ For Private & Personal Use Only ॥१५॥ ३. १. अघस्यन्ति इति सदोघा । २. नास्ति वीनां विरोधो यत्र ॥ भूषणम् । ४. शेषनागः । ५. मेघः । ६. शक्रः । ७. कुन्थुना । ॥१७॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy