SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ चन्द्रप्रभो हंन्वसुख सदंग-, गंगाप्रवाहः सुभगाऽवतारः । आमोदिपद्मस्तिलकीबभूत्र, शिवत्य यो मूनि महानुभावः ॥९॥ यो रामपाऽमा-वि भवे स-वैरः, प्रीतिप्रियो मार्गण-सात वित्तः । करोतु शं श्रीसुविधिर्जिनः स, नाऽरी-हितो द्राग मकरध्वजो वः ॥१०॥ यः पूज्यतेऽकान्तदशावतारोऽ'-, गदाकरः प्राप्त-सुदर्शन-श्रीः । श्रीमास्तमोहनरकासुहृदः, श्रीवत्सचिह्नः स जिनः पुनातु ॥१ ॥ उच्चत्वमत्रा सितभूरिकान्ति-, लोभे महेलौकसि संस्थितो यः । विद्योदयं रातु स यः सदाऽऽज्ञः, श्रेयान् सुखीलाहितकोऽसमाचिः ॥१२॥ चक्रे मदः संयमनी सदाऽऽलीं, महोदयी यो निभृती समोहाम् । यमीहितः संस्कृतदक्षिणाऽऽशः, स हन्तु शत्रून्महिषधजो वः ॥१३॥ १. प्रसूतः । २. दत्त । ३. रोगमुक्तः । ४. विनीताम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy