SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी स शम्भवस्तापमिदस्तु पुण्यपद्माऽऽकरः सुन्दर-संवर-श्री: ॥४॥ सच्चक्रहकप्रीतिपटुः प्रपञ्चै-, र्गवामनेषीनिधनं तमो यः । मित्रं सुमानामभिनंदनं तं, पश्यन्तु पुण्येन पयोजपाणिम् त्रिविष्टपश्रीबुभुजे गैवीशाs-, नगारिणा येन विमानभी । अस्तु श्रियेऽसौ विबुधाधिराजः, सुवर्णकान्तिः सुमतिः सदा वः ॥६॥ बभूव योऽमन्दगृहे समेतोऽ, वक्रः सहस्वी समितिप्रधानः । पद्मप्रभः सद्धिषणाऽनुगगः, प्रसन्मक सोऽस्तु धराऽऽत्मजो वः ॥७॥ दोषाऽहितः सच्चरणप्रपञ्चे, प्रोच्चैः पदं प्राप वृषे स्थितो यः । स देव-सर्वज्ञललीमसोमो, निहन्तु तापं सततं सुपावः ॥८॥ १. साधनाम् । २. भूमौ। ३. साधु । भर्चा । ४. पंडितानां गृहे । ५. तेजस्वी । ६. साधु । ७. माहात्म्यम् । ८. तिलकं ९. कीर्तिसहित । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy