SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ॥१॥ महेश्वरादि २७ श्लेषगर्मित श्री-चतुर्विशति-जिन-स्तुतिः (उपजाति) वागदेवतां वागविभवद्धिवृद्धा-, नुकूलमूलं हृदये निधाय ।स्तवीमि काव्य विलमद्विशेष, - . श्लेषैश्चतुर्विशतिमाप्त-मुख्यान् श्रेयः सभाऽर्योऽविषमः सदक्ष-, यानःशमाऽऽनंदितदक्षजायः । भृत्याद्भुतो दर्प-कचाऽपकारी, महाव्रती वः प्रथम: पिपत्तुं धत्ते स्म नव्ये कमलोदयं द्राग, दोषास्वभावे सुभगे विधौ यः । रातु श्रियं श्रीअजितोऽनघोमिः, स वो गजांकोऽनलधी-रसौ-का स्म सेवतेऽमर्यपरंपगेनासारं विरागं परमोदकं यम् । ॥२॥ १. स्वामी । २. नीलकमलः । ३. पार्वती । ४. बन्धनम् । ५. हरः । ६. स्तवनीये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy