________________
संस्कृत विभाग-२
अस्तु प्रसन्नोऽङ्गभृतां स सौरी-, राजत्तमालांऽशुक्रभृज्ज्ञ - मित्रम्
यस्य स्मरस्येव वभूव पद्माऽऽ, नन्दाय जन्मादि मनोज्ञधाम्नः । शिवात्मरामा चरण प्रवीणः, सौमित्रिरैस्तु प्रमनाः सेनाऽर्हन्
श्रेयः श्रियं यच्छतु तुष्टदेवीजातः स सर्वज्ञसुहृत् सदारः । भाति स्म यो वैश्रमणो महस्वी, संपूर्त निःशेष- सदुत्तराऽऽशः ओशाअहौ यः समधर्महृद्यां, न दक्षिणां लंघितसाऽघकार्यः । वरप्रदाऽऽनंदमना मनोऽति, मध्नात्वसौ कुम्भैभवो वशी नः ॥२०॥
३४३
Jain Education International
118611
For Private & Personal Use Only
।।१९।।
पिपर्तु कं सिद्धिकरं प्रचेताः, गौरीश्वर श्रीविजयाऽवतारः । तस्थौ सदा भोगपरोऽविकार, सरस्वतीको रसनायको
यः
॥२२॥
१. धनद । २. वाञ्छाम् । ३. अगस्त्यो मुनिः । ४. मुक्तिः । ५. लक्ष्मणः । ६. नित्यम् । ७. सुखं । ८.
वरुणः ।
॥२१॥
www.jainelibrary.org