Book Title: Stuti Tarangini Part 03
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 401
________________ स्तुति तरंगिणी स्वमसमानसमान समानयन् , जिन! शमक्षयमक्षयमक्षयः । दलितमानतमानतमानव-, क्षतभवाय! भवाऽयभवाय मे ॥२७॥ इति जिनेश्वरमूरिभिराहतै-, जिनवरा नवरागमिदः स्तुताः । प्रपठतां शठतां त्यजतां सता, स्तवममुं ददतां वरसिद्धिताम् भुवि भविक्रमविक्रमदं जिन-, व्रजमदम्भमदं ममदं भजे । कुमतमानसमानसमानस-, परमहंसमहं समहं सदा ॥२९॥ परमभङ्गमभङ्गमहः प्रदं, नमत रङ्गतरङ्गततः पदम् । गर्मसुधामसुधामसुधामयं, श्रुतमुदामुदारमुदाऽऽरदम् ॥३०॥ १. पूजा । ३. अणगारः अथवा इन्द्रियगोचरः । ३. इष्टफलोत्पत्तये । ४. स्वस्वधर्माचार-मर्यादा-अनतिक्रमलक्षणः क्रमः । ५. प्रवृत्ति । ६. भानि इव मदयति आहादयति तम् । ७. कुमतमानं स्यति इति कुमत मानस तेषां मनांसि तानि एव स्वच्छत्वात् मानसम् सरः। ८. स्वच्छतेजश्शोभनमन्दिर । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446