SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी स्वमसमानसमान समानयन् , जिन! शमक्षयमक्षयमक्षयः । दलितमानतमानतमानव-, क्षतभवाय! भवाऽयभवाय मे ॥२७॥ इति जिनेश्वरमूरिभिराहतै-, जिनवरा नवरागमिदः स्तुताः । प्रपठतां शठतां त्यजतां सता, स्तवममुं ददतां वरसिद्धिताम् भुवि भविक्रमविक्रमदं जिन-, व्रजमदम्भमदं ममदं भजे । कुमतमानसमानसमानस-, परमहंसमहं समहं सदा ॥२९॥ परमभङ्गमभङ्गमहः प्रदं, नमत रङ्गतरङ्गततः पदम् । गर्मसुधामसुधामसुधामयं, श्रुतमुदामुदारमुदाऽऽरदम् ॥३०॥ १. पूजा । ३. अणगारः अथवा इन्द्रियगोचरः । ३. इष्टफलोत्पत्तये । ४. स्वस्वधर्माचार-मर्यादा-अनतिक्रमलक्षणः क्रमः । ५. प्रवृत्ति । ६. भानि इव मदयति आहादयति तम् । ७. कुमतमानं स्यति इति कुमत मानस तेषां मनांसि तानि एव स्वच्छत्वात् मानसम् सरः। ८. स्वच्छतेजश्शोभनमन्दिर । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy