________________
संस्कृत विभाग-२
सुकमला कमला कमलाऽऽशिनी, स्वमतमा मतमाऽऽमतैमाशिनी । शिवरदा वरदा वरदायिनी,
सुतनुभाऽतनुभा तर्नु भारति! ॥३१॥ (वि. सं. १५५७ वृत्तिलिखिता. राजशीलेन लिखिता)
पू. गुणसौभाग्यमुनीश्वर प्रणीता यमकबद्ध स्तुति-चतुर्विशतिका।
(उपजाति) सदा नमद्विश्वजनं कृतोऽऽया-, सदानमीडे वृषभं जिनेशम् । सदान-नागाऽरि-समान-सारं, सदाऽऽननाऽऽनन्दिन-साधुवर्गम् ॥१॥
(एकरूपं मिश्रितं) विजयाज! कृताऽखिलैनसां, विजया ! ऽज द्विपलक्षिताऽजित ! । विजया जनकोल्लसनया, ऽविजयाज स्मर घस्मरं सताम् ॥२॥
१. निःपापा । २. जडिमरोगरजनिनाशिनी । ३. बहु । ४. विस्ताराय ।। ५. कृतशयुखण्डनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org