Book Title: Sramana 2015 01
Author(s): Sundarshanlal Jain, Ashokkumar Singh
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 50
________________ १३. १४. "विशेषावश्यकभाष्य' में ज्ञान के सम्बन्ध में 'जाणइ' एवं 'पासइ' ... : 43 आएसोत्ति पागरो, ओहादेसेण सव्वदव्वाइं । धम्मत्थि आइयाइं जाणइ न उ सव्वभेएण।। खेत्तं लोगलोगं कालं सव्वद्धमहव तिविहंति। पंचोदयाइ ए भावे जं नेयमेव इयं।। आएसी त्ति व सुत्तं सुउवलद्धेसु तस्स मइनाणं। पसरई तब्भावणया विणा वि सुत्तानुसारेण।। विशेषावश्यकभाष्य, गाथा ४०२-४०५ नंदीचूर्णि पृ० ६८ हारिभद्रीयावृत्ति, पृ० ६८ मलयगिरि पृ० १८४-१८५ ण पस्सइ पृ० ६८, हारिभद्रीयावृत्ति, पृ० ६८ मलगिरि पृ० १८४-१८५ भगवतीसूत्र, शतक ८, उद्देश्य २ 'दव्वओ णं ति' द्रव्याश्रित्य आभिनिबोधिकज्ञानविषद्रव्यं वाऽऽश्रित्य यद् आभिनिबोधिकज्ञानं तत्र ‘आएसेणं' ति आदेशः प्रकार: सामान्य-विशेषरूपतत्र च आदेशेन, ओघतो द्रव्यमात्रतया, न तु तद्गतसर्वविशेषापेक्षयेति भाव अथवा 'आदेशेन' श्रुतपरिकर्मिततया 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'जानाति' अवाय धारणापेक्षयाऽवबुध्यते, ज्ञानस्यावाय धारणारूपत्वात् 'पासई' त्ति पश्यति अवग्रहहापक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्। अभयदेव सूरि, भगवती वृत्ति श. ८, उ २. नाणमवायधिईओ इंसणमिट्ठ जहोग्गहेहाओ, विशेषावश्यकभाष्य, गाथा ५३६ आदेश प्रकारः, स च सामान्यतो विशेषतश्च तत्र द्रव्यजातिसामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, विशेषतोअपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि न पश्यति सर्वान् धर्मस्तिकायादीन् शब्दादीस्तु योग्यदेशावस्थितान् पश्यत्यपीति। हरिभद्रसूरि नंदीवृत्ति, पृ० ५५, मलयगिरि नंदीवृत्ति पृ० १८४ आचार्य महाप्रज्ञ, भगवई, भाग ३ पृ० ६२. तत्थ दव्वओ णं सुयणाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ। पारसमुनि, नंदीसूत्र पृ० २७५ नंदीचूर्णि पृ० १२० अभयदेव सूरि, भगवतीवृत्ति, श० ८, उ. २ पृ० ३८१-३८२ श्री अखिल भा० सुधर्म, जैन संस्कृति रक्षक संघ, सिटी पुलिस के सामने जोधपुर (राज) विशेषावश्यकभाष्य, गाथा ५५३ टीका वही, ५५४ टीका युवाचार्य मधुकरमुनि, प्रज्ञापनासूत्र, भाग ३, पद ३०, पृ० १६३ विशेषावश्यकभाष्य, गाथा ५५४ टीका १५. १७. १८. १९. २०. २१. २२.

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118