Book Title: Siri Usahanahchariyam
Author(s): Vijaykastursuri, Chandrodayvijay Gani
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 200
________________ 176 सिरिउसनाहचरिए सिंहणाओ विहिज्जइ / भुज्जो वि महाबलो भरहनरिंदो हरिणीओ इव वेमाणिआण 'विलयाओ तासितं सीहणायं विहेइ, एवं कीलाए इमस्स मज्झलोगस्स भयजणगा विव कमेण भरह-बाहुबलिणो महज्युणिं कुणेइरे, तत्थ भरेहसररस सदो कमेण हस्थिणो हत्थो इव सप्परस य सरीरं पिव अइसएण हीणो हवइ, बाहुबलिणो उ सिंहनाओ सज्जणस्स सोहदं पिव सरियाए पवाहो विव अहिगाऽहिगं पवढेइ / एवं सत्थवाए वाइणा पडिवाई इव वायाजुद्धे वि वीरेण बाहुबलिणा भरहेसरो विनिओ। अह ते उभे बंधवा बाहुजुद्धदं बद्धकच्छ-गयवर-सरिसा पॅरिअरं बंधेइरे / तइया वाहुबलिणो सुवण्णदंडधरो पडिहारप्यहाणो उच्छलिअबारिही विव वएइ--पुढवि ! वइरखीलगे इच गिरिणो अवलंबित्ता असेसंपि सत्तं धरिऊण थिरीभव, नागराय ! परिओ मारुयं पूरिऊण थंभाविऊण य गिरिव्व दिढीहोऊण पिच्छि धराहि, महावराह ! वारिहिणो पंकम्मि पलोडिऊण अग्गेयणं परिस्समं विहाय पुणो नविओ होऊण पुहवि अंगीकुणसु, कुम्मसे? ! वज्जमाणि ! परिओ वि अप्पणो अंगाई संकोइऊण नियपिइिंढ दिदं काऊण पुहुविं वहसु, दिसिगया ! पुव्वं पिव पमाथाओ अहिमाणाओ वा निदं मा धरेह सबप्पणा सावहाणा होऊण वसुहं धरिज्जाह, जम्हा अयं वइरसारो बाहुबली वइरसारेण चक्कवट्टिणा सह मल्लजुद्धेणं जुज्झिउं अहुणा उच्चिढेइ / अह ते महामल्ला विज्जुदंड-ताडिय-गिरिरवसरिसं करप्फोटणं विहिंता मिहो आहवेइरे / चंचलकुंडला धायइखंडाओ आगया दिणयर-मयंकसहिया चुल्लमेरुणो इव ते सली लपयन्नासं चलंति, नयंता ते दंतिणो दंतेहिं दंते विव अण्णुण्णं करहिं करे बलेण अप्फालंति, पर्यडानिलपेरिआ आसण्णमहातरुणो विव ते खणेणं पि जुज्जंति, खणेण य विउज्जति, दुद्दिणु-म्मत्त-महासमुद्दतरंगव्य ते वीरा खणेणावि उप्पडंति य निवडंति, अह ते उभे महावाहुणो सिणेहाओ विव अमरिसाओ धाविऊण अंगेण अंगं पीलमाणा सिलिसति, कम्माहीणजीवो विव "नि उद्धविण्णाणवसेण कयाई को विखणेण हिटुं खणेण उइढं हवेइ, जलमज्झमच्छव्व वेगेण मुहं विपरिअट्टमाणा ते 'इमो उपरि इमो हिटम्मि' ति जणेहिं न नजन्ति, महाहिणो इव मिहो ते बंधणविण्णाणं कुणंति, सज्जो वि ते चंचला वाणरा इव विउंजंति. मुहूं पुढवीपलोट्टणाओ धूलिधूसरा उभे पत्तधुलीमया मेयकला इव पभासिंति, सप्पताणं सेलाणं पिव ताणं भारं असहिण्हू पुहवी पायनिग्धायनिग्घोसानो आरडइ इव, अह उदगविक्कमो कुद्धो बाहुबली एगेण हत्थेण चक्कवहि सरहो कुंजरं पिव गिण्हेइ, गिहिऊण गओ 1 वनिताः / 1 सौहद-मित्रता / 2 शास्त्रोदे / " कक्षा-उरोबन्धनम् / 5 परिकरम्-कटिबन्धनम् / 6 नव्यो भूत्वा। क्षुद्रमेरू इव। 8 नदन्तौ / ९श्लिष्यन्ति / 10 नियुद्धं-बाहयुद्धं / 11 प्राप्तधूलीमदाः / 12 मदकला हस्त्तिनः / 13 शरभोऽष्टापदः /

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250