________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
म्यगनुष्ठानप्रवृत्ति, नतु कारयतीति रोचकम् , अविरतसम्यग्दृशां कृ. ष्णश्रेणिकादीनां ॥१॥ ___ सम्यक् अनुष्ठाननी प्रवृत्तिनी रुचि करावे पण चारित्रनी प्रवृत्ति करावी शके नहि तेने रोचक सम्यक्त्व कहे छे देशविरत्यादि धर्मनी क्रियाओ रुचे पण ते करी शकाय नहि कृष्ण श्रेणिकादिकनी पेठे. ___ दीपक सम्यक्त्व-दीपकं व्यञ्जकमित्यनर्थान्तरम् , एतच्च यः स्वयं मिथ्याष्टिरपि परेभ्यो जीवाजीवादिपदार्थान् यथावस्थितान् व्यनक्ति,तस्याङ्गारमईकादेष्टव्यम् ॥१॥
www.kobatirth.org
For Private And Personal Use Only