Book Title: Sanskrit Bhasha Ke Adhunik Jain Granthkar
Author(s): Devardhi Jain
Publisher: Chaukhambha Prakashan

View full book text
Previous | Next

Page 27
________________ संस्कृत भाषा के आधुनिक जैन ग्रंथकार : २५ २. श्री आनंदसागरसूरिजी म. १. सिद्धप्रभा २. मध्यमसिद्धप्रभा ३. लघुसिद्धप्रभा ३. श्री लावण्यसूरिजी म. १. हेमचंद्रिका २. धातुरत्नाकरः दिगंबर परंपरा कोई नूतन व्याकरण ग्रंथ की रचना संभवतः नहीं हुई। स्थानकवासी परंपरा १. श्री घासीलालजी म. १. आर्हत्-व्याकरणम् २. आर्हत्-व्याकरण-टीका ३. प्राकृतकौमुदी ४. प्राकृतचिंतामणिः ५. न्यायरत्नसारः ६.न्यायरत्नावलिः ७. न्यायरत्नावलि-टीका २. श्री रत्नचंद्रजी म. १. अर्धमागधीव्याकरणम् २. अर्धमागधीव्याकरण-टीका तेरापंथी परंपरा १. श्री चौथमलजी म. १. भिक्षुशब्दानुशासनम् २.भिक्षुशब्दानुशासन-उणादिवृत्तिः ३. भिक्षुन्यायदर्पणबृहद्वृत्तिः ४. कालूकौमुदी २. श्री महाप्रज्ञजी म. तुलसीमंजरी (प्राकृतव्याकरणम्) ३. श्री चंदनमलजी म.. १. भिक्षुशब्दानुशासनलघुवृत्तिः २.भिक्षुलिंगानुशासनवृत्तिः ४. रघुनंदन शर्मा १.भिक्षुशब्दानुशासनबृहद्वृत्तिः २.भिक्षुलिंगानुशासनम्

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68