Book Title: Sanskrit Bhasha Ke Adhunik Jain Granthkar
Author(s): Devardhi Jain
Publisher: Chaukhambha Prakashan

View full book text
Previous | Next

Page 46
________________ ४४ : संस्कृत भाषा के आधुनिक जैन ग्रंथकार ४. गद्य एवं चंपू रचना श्वेतांबर मूर्तिपूजक परंपरा संभवतः ग्रंथ रचना नहीं हुई है। १. श्री ज्ञानसागरजी म. २. श्री मूलचंद्र शास्त्री ३. श्री बिहारीलाल शर्मा १. श्री रत्नचंद्रजी म. २. श्री दयाचंद्रजी म. १. श्री तुलसीजी म. १. निबंधनिकुरंबम् ३. कविमाहात्म्यम् ५. किं तत्त्वम् ७. दिशा-संकेताः २. श्री महाप्रज्ञजी म. ३. श्री चंदनमलजी म. १. आर्जुनमालाकारम् धर्मदर्शकविवेकः दिगंबर परंपरा दयोदयचंपूः वर्धमानचंपूः मंगलायतनम् स्थानकवासी परंपरा ३. ५. ज्योतिःस्फुलिंगाः १. मुकुलम् ३. संस्कृतभारतीयाः संस्कृतिश्च रत्नगद्यमालिका अमरभारती तेरापंथी परंपरा २. सौराज्यम ४. धर्मरहस्यम् ६. . सर्वमस्ति ८. प्रसंगोपात्तम् २. निबंधावलिः ४. जयपुरयात्रा २. प्रभवप्रबोधः ४. निबंधावलिः

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68