Book Title: Samyaktva Shatsthan Chauppai
Author(s): Dhirajlal Dahyalal Mehta
Publisher: Jain Dharm Prasaran Trust

View full book text
Previous | Next

Page 352
________________ છ સ્થાનોનો ઉપસંહાર 334 नित्या, कार्यरूपा तु अनित्या", ए प्रक्रिया छइ, एकत्र प्राधान्येनोभयानभ्युपगमाद् मिथ्यात्वम् । उक्तं च ( सम्मत्तौ ) दोहिं वि णएहिं णीअं, सत्थमुलूएण तह विमिच्छत्तं । जं सविसयप्पहाणत्तणेण अण्णुण्णनिरवेक्खा ॥४९॥ ( सम्मतौ, काण्ड ३, गाथा ४९ ) वेदान्ती ते संग्रहनयइं रंगि चाल्या, जे माटिं ते शुद्ध आत्मद्रव्य मानइ छइ, उक्तं च ( सम्मतौ ) - दव्वट्ठियनयपयडी सुद्धा संगहपरूवणाविसओ ॥ ( सम्मतौ काण्ड १, गाथा ४ ) कपिलशिष्य २५ तत्त्वप्रक्रिया मानता व्यवहारनयइं चाल्या, उक्तं च (सम्मतौ ) जं काविले दरिसणे, एवं दव्वट्ठियस्स वत्तव्वं ॥ ( सम्मतौ काण्ड ३, गाथा ४ ) व्यवहार ते द्रव्यार्थिकभेद छन् । सौगत ४ ऋजुसूत्रादिक नयी थया- सौत्रांतिक- वैभाषिक- योगाचार - माध्यमिक, ए ऋजुसूत्र - शब्द- समभिरूढ- एवंभूतनयथी अनुक्रमइ थया । मीमांसक-उपलक्षणइ-वैयाकरणादिक नयमेलइ - नयसंकरइ थया, पूर्ण - पूरुं नयभंगप्रमाणइ वस्तु जैनप्रमाणइ षट्दर्शननइ एकमेलइ मेलवइ, भद्दं मिच्छदंसणसमूहमइ अस्स ( सम्मतौ काण्ड ३, गाथा ६९ ), इत्यादि वचनात् ॥ ११९ ॥ વિવેચન :- નૈયાયિક અને વૈશેષિક આ બન્ને દર્શનો નૈગમનયને અનુસારે ચાલનારાં છે તે બન્ને દર્શનો નિત્યદ્રવ્ય અને અનિત્યદ્રવ્ય જુદાં જુદાં માને છે. આ વાત વધારે સ્પષ્ટતાથી સમજાવે છે કે -

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388