Book Title: Samyaktva Shatsthan Chauppai
Author(s): Dhirajlal Dahyalal Mehta
Publisher: Jain Dharm Prasaran Trust

View full book text
Previous | Next

Page 373
________________ ૩૫૬ સમ્યક્ત ષસ્થાન ચઉપઈ समयविवेक अणपामी शुद्धात्मस्वरूप न निहालइ, तेणे संमुग्धजीवाजीवादिज्ञानइ क्रिया कीधी, पणि चरणकरणनो सार न पाम्यो जे माटइ शुद्धात्मज्ञान तेहनो सार छइ । चरणकरणादिसाधन ते तत्कारणीभूतसत्त्वशुद्धिद्वारइं उपकारी छड् । तथा च सद्गाथा । चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा । चरणकरणस्स सारं, णिच्छयसुद्धं ण उ लहंति ॥ (सम्मतौ काण्ड ३ गाथा ६७) श्री दशवैकालिकमध्ये पणि "पढमं नाणं तओ दया" (अध्ययन ४ गाथा १०) ए उपदेश छइ, "ज्ञान ते चारित्रोपयोगि षड्जीवनिकायादिसंमुग्धपरिज्ञान" जे माटई तेहनी हेतुस्वरूपअनुबन्ध्यादिशुद्धि करवी ते परीक्षारूप निश्चयज्ञान विना न होइ, निश्चयज्ञानइ ज निश्चयचारित्र आवइ, उक्तं चाचाराङ्गे - जं सम्मं ति पासहा, तं मोणं ति पासहा । जं मोणं ति पासहा, तं सम्मं ति पासहा ॥ (प्रथम श्रुतस्कंध अध्य ५, उ ३) इत्यादि इम कहतां अगीतार्थ साधु क्रियावंत छइ, तेहनइ चारित्र नावइ इम कोइ कहस्यइ, तेहनइ कहिई - नावइ ज, जो गीतार्थ निश्रा न होइ । गीतार्थनिश्रितनइ तो उपचारइ चारित्र होइ ज । उक्तं च - गीयत्थो य विहारों, बीओ गीयत्थनिसिओ भणिओ । इओ तइयविहारो, नाणुन्नाओ जिणवरेहिं ॥ (ओघनियुक्ति गाथा १२१) इत्यादि ॥१२३॥ વિવેચન :- જે સાધુજીવન સ્વીકારીને ચરણસિત્તરી અને ४२९सित्तरीन। ७0+90=मेहोर्नु पावनं ४२वामा ४ २य्या५च्या २४ छ अने स्वसमयव्यवहारथी स्वीय शास्त्रोनो अभ्यास ४२॥३५ व्यवहारथी

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388