________________
છ સ્થાનોનો ઉપસંહાર
334
नित्या, कार्यरूपा तु अनित्या", ए प्रक्रिया छइ, एकत्र प्राधान्येनोभयानभ्युपगमाद् मिथ्यात्वम् । उक्तं च ( सम्मत्तौ )
दोहिं वि णएहिं णीअं, सत्थमुलूएण तह विमिच्छत्तं । जं सविसयप्पहाणत्तणेण अण्णुण्णनिरवेक्खा ॥४९॥ ( सम्मतौ, काण्ड ३, गाथा ४९ )
वेदान्ती ते संग्रहनयइं रंगि चाल्या, जे माटिं ते शुद्ध आत्मद्रव्य मानइ छइ, उक्तं च ( सम्मतौ )
-
दव्वट्ठियनयपयडी सुद्धा संगहपरूवणाविसओ ॥
( सम्मतौ काण्ड १, गाथा ४ )
कपिलशिष्य २५ तत्त्वप्रक्रिया मानता व्यवहारनयइं चाल्या, उक्तं च (सम्मतौ )
जं काविले दरिसणे, एवं दव्वट्ठियस्स वत्तव्वं ॥
( सम्मतौ काण्ड ३, गाथा ४ )
व्यवहार ते द्रव्यार्थिकभेद छन् । सौगत ४ ऋजुसूत्रादिक नयी थया- सौत्रांतिक- वैभाषिक- योगाचार - माध्यमिक, ए ऋजुसूत्र - शब्द- समभिरूढ- एवंभूतनयथी अनुक्रमइ थया ।
मीमांसक-उपलक्षणइ-वैयाकरणादिक नयमेलइ - नयसंकरइ थया, पूर्ण - पूरुं नयभंगप्रमाणइ वस्तु जैनप्रमाणइ षट्दर्शननइ एकमेलइ मेलवइ,
भद्दं मिच्छदंसणसमूहमइ अस्स
( सम्मतौ काण्ड ३, गाथा ६९ ), इत्यादि वचनात् ॥ ११९ ॥ વિવેચન :- નૈયાયિક અને વૈશેષિક આ બન્ને દર્શનો નૈગમનયને અનુસારે ચાલનારાં છે તે બન્ને દર્શનો નિત્યદ્રવ્ય અને અનિત્યદ્રવ્ય જુદાં જુદાં માને છે. આ વાત વધારે સ્પષ્ટતાથી સમજાવે છે કે -