Book Title: Samyag Gyanopasna Evam Sarasvati Sadhna
Author(s): Harshsagarsuri
Publisher: Devendrabdhi Prakashan

View full book text
Previous | Next

Page 87
________________ وافا माँ सरस्वती श्री सरस्वती साधना विभाग . श्वेताब्ज-मध्य चंद्राश्म-प्रासादस्थां चतुर्भुजाम् । हंस स्कन्ध-स्थितां चन्द्र, मू! ज्ज्वल-तनु प्रभाम् ।।८।। वाम दक्षिण-हस्ताभ्यां , बिभ्रतीं पद्म पुस्तिकाम् । तथेतराभ्यां वीणाक्ष मालिकां श्वेत-वाससाम् ।।९।। . उद् गिरन्ती मुखाम्भोज, देना मक्षर-मालिकाम् । ध्यायेद् योग स्थितां देवीं, स जडोऽपि कवि भवेत् ||१०|| • यथे च्छया सुर संदोहं संस्तुता मयका स्तुता । तत्तां पूरयितुं देवी ! प्रसीद परमेश्वरि ।।११।। इति शारदा स्तुति मिमां हृदये निधाय , ये सुप्रभात समये मनुजाः स्मरन्ति । तेषां परिस्फुरति विश्व विकास हेतुः, सद् ज्ञान-केवल महो महिमा निधानम् ||१२|| | नमस्ते शारदा देवी नमस्ते शारदा देवी, काश्मीर प्रति वासिनी । त्वामहं प्रार्थये मात, विद्या दानं प्रदेहि मे ||१|| • सरस्वती मया दृष्टा, देवी कमल लोचना । हंसयान समारुढा, वीणा पुस्तक धारिणी ।।२।। सरस्वती प्रसादेन, काव्यं कुर्वन्ति मानवाः । तस्मा न्निश्चल भावेन, पूजनीय सरस्वती ||३|| . प्रथमं भारती नाम, द्वितीयं च सरस्वती । तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी ||४|| पंचमं विदुषां माता, पष्ठं वागीश्वरी तथा । कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्म चारिणी ||५|| • नवमं त्रिपुरा देवी, दशमं ब्रह्मणी, तथा । एकादशं तु ब्रह्माणी, द्वादशं ब्राह्म वादिनी ।।६।। • वाणी त्रयो दशं नाम, भाषा चैव चतुर्दशम् । पंचदशं श्रुतदेवी, षोडशं गौरी गद्यते ।।७।।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122