________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
१प्र. ५८० ५- ८ । तस्य धारया यजे म राधनीमहं॥ मराधन्यै देव्य देष्ट्ये ॥६॥ विपश्चित्पच्छम भरत्तदातापुनराहरत् ॥ परे हि त्वं विपश्चित् पुमानयं जनिष्यतेऽसौ नाम ॥७॥ इय मानदमन्न मिद माय रिदममृतम् ॥ ८॥ मेधां ते मित्रावरुणौ मेधामग्निर्दधातु ते ॥ मेधां ते अ
एवं हि श्रुतम्-“विपश्चित्” देव? 'पुच्छ” पुत्रस्य प्रतिष्ठास्थानम् ‘अभरत्' अहरत् 'तत्' तदेव प्रतिष्ठा स्थानम् 'धाता' देवः 'पुनराहरत्' आहरणं करोति । 'हि' यतः, अतः हे 'विपवित्' देव ! 'त्व' 'परहि' आगच्छ प्रसन्नीभव, 'अयं' पुरुषः 'असो नाम' एतन्नामक पुत्र 'जनिष्यते' उत्पादयतु ॥ ७ ॥
हे बालक ! 'इयम्' 'प्राज्ञा' प्रज्ञा प्रज्ञावई कतात् प्रज्ञारूपमेव 'इदम्' 'अन्नम्' 'आयुः' प्रायुलानतात्, ‘इदम्' 'अमृतम्' प्राणाधारत्वात्, ॥ ८ ॥
है 'कुमार'' 'ते' तव 'मेधां' पठित-श्रु त-धारणविषयां शक्ति
এইরূপ শ্রুত আছে যে, বিপশ্চিৎ দেবতা পুত্রের স্থান অহরণ করেন, বিধাতা তাহাই ধারণ করেন। অতএব বিপশ্চিং দেবতা তুমি প্রসন্ন হও এই পুরুষ আপনাকে দেখা ইয়া) এই নামক পুত্রের উৎপাদক হউক। | হে বালক ! এই প্রজ্ঞাবর্ধক সুতরাং প্রজ্ঞাস্বরূপ অম, যু বৃদ্ধিকারক তাতএব অরুঃস্বরপ ও ইহা অমৃতস্বরপ ৮
विपञ्चिद्दे वता। यजः । गर्भाधानाङ्गक पगिण विनियोगः । ८. नानक देवता । यजः । अन यानामिकाभ्यां , कम्य प्रोहिया ने किनियो ।
For Private And Personal Use Only