Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
०
मन्त्र-ब्राह्मणम् ।
+
॥ अथ तौयः खण्डः ॥ खाडा सोमाय पिंटमते ॥ १ ॥ साहाऽग्नये कव्य-वाहनाय ॥३॥ अपहता असुरा रक्षासि वेदिषदः ॥ ३॥ ये रूपाणि प्रतिमंचमाना असुराः
यः पितृणां सोमः तस्मै स्वाहा ॥ १ ॥
कथ्य-पैनं हविः, तहहतोति कव्यवाहनः तस्मै अग्नये खाहा, तमग्निमुद्दिश्य कव्यं त्यजामि इति-भावार्थः ।।२।।
___ 'वैदिषदः वेदिगताः ये 'असुराः' विरीचनादयः, 'रक्षांसि' . राक्षसाः, ते 'अपहताः' अपनीताः भवन्तु ।। ३ ।। ... 'ये' 'असुराः 'रूपाणि स्वकीयानि रौद्राणि 'मुच्चमामाः' त्यजन्तः 'सम्तः' 'खधया' पित्रेण हविषा 'चरन्ति' जीवन्ति,
পিতৃগণ অধিষ্ঠিত হইয়া থাকেন যে সােমদেবে, তাহার উদ্দেশে এই কব্য পরিত্যক্ত হইল। ১। | পিত্যুদ্দেশে পরিত্যক্ত কব্যের (ইবি) বহনকারী যে অগ্নিদেব তাহার উদ্দেশে এই কব্য পরিত্যক্ত হইল ॥ ২ | বেদিতে আগত অসুর রাক্ষসেরা দূরীভূত হউক। ৩।
যে সকল অসুরেরা স্বকীয় রূপ পরিত্যাগ করতঃ অর্থাৎ ছদ্মবেষে পিত্যুদ্দেশে দত্ত হবির দ্বারা জীবিতেছে এবং
3 ।। ३ ।।
१,२ - पिव-देवता । यजः । उपघात होमे विनियोगः ।
"उपघातं जुहुयात, - खाहा सीमाय पिटमत इति पूर्वी खाहाप्रये कष्यवाहनयेत्यत्तराम् ' गों. ४, २ । ३-पिट देवता । यजुः । लेखील्ले खे विनियोगः । 'दनियाग्रा लेखामुलिखेदपहता असुरा इति' गों ४, ३ ।
For Private And Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145