Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
मन्त्र-ब्राह्मणम् ।
खमादित्याना मम्मतस्य नाभिः॥ प्रनवोचं चिकितुषे जनाय मागा मनागा मदितिं वधिष्ट ॥ १४॥ अष्टानां देवानां 'दुहिता', 'आदित्यानां हादशानां 'स्वसा' 'अमृतस्य' दुग्धरूपस्य 'नाभिः' उत्पत्ति स्थानम् । अतः ‘अदिति' अदीनाम् 'अनागां' निरपराधां 'गाम् इमां हे यजमान परिचारकाः! यूयं 'मा बधिष्ट' बधं मा कुरुत, अहञ्च तव प्रभो. राज्ञाचुाति दोष-प्रशमनाय 'चिकितुषे' ज्ञानवते 'जनाय' यजमानाय त्वत्-प्रभवे 'अनुवोचम्' पूर्व मेवोक्तवान्, इमिति यावत् ।। १४ ॥ খড়গহস্ত সেই গাে-শত্রুকে হনন করিবার নিমিত্ত, ত্যাগ कत ॥ १७॥ . ইনী (গাে) রুদ্র সকলের মাতা হইতেছেন, বস্তু সকলের দুহিতা হইতেছেন, আদিত্য সকলের ভগিনী হইতেছেন, অমৃতের উৎপত্তি স্থান হইতেছেন, অতএব অখণ্ডনীয় নিরপরাধ এই গােকে, হে যজমান-পরিচারকেরা! তােমরা সকলে, বধ করিও না, আমি জ্ঞানবান্ যজমানকে-অর্থাৎ তােমার প্রভুকে, তােমার প্রভুর আজ্ঞা-অবহেলা রূপ অপরাধ মার্জুনা করাইবার নিমিত্ত পূৰ্বেই বলিয়াছিলাম । ১৪। इति सामवेदीये मन्त्र वाह्मणे अष्टम-खण्डो
- द्वितीय-प्रपाठकश्च समाप्रः॥ १३ - गौर्देवता। वहती छन्दः । गोमीक्षणे विनि "मुञ्च गां वरुणपाशा ट्विषन्तं ब्रूयात्” गो. .* १४--गौर्देवता । विष्टुप् छन्दः । गवानुमन्त्रणे व "माता रुद्राणामिल्यमुमन्वयेत'' गी० ४,१० ।
For Private And Personal Use Only

Page Navigation
1 ... 140 141 142 143 144 145