Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० दख०
- १३ ।
१३७
भक्षोमि महसो भक्षोमि श्रीभक्षोनि श्रियं मयि हि ॥ १२ ॥ मुञ्च गां वरुणपाशा द्दिषन्तमेभिधेहि ॥ तं जह्यमुष्य चोभयो रुत्सृज गामत्तु तृणानि पिबतूदकं ॥ १३ ॥ मात । मद्राणां दुहिता वसूना
'सः' यशखिनः 'भक्ष:' खादा: 'असि', 'महसः' तेजखिन: 'भतः' 'असि', 'श्री' श्रीमत: 'भतः ' ' असि' – 'मयि' 'श्रिय' लक्ष्मों ' धेहि' बाधानं कुरु ॥ १२ ॥
-
हे 'वरुण !' वरुणरूपिन् ! नापित ! 'गां' पाश बडां 'पाशात्' 'मुञ्च' 'अमुष्य' यजमानस्य 'मे' मम च 'उभयो:' अनुज्ञातः ‘गां’ ताम् ‘उत्सृज' उत्सर्गं कुरु, किञ्च 'द्विषन्त' गोशत्रु ं 'तं' खड्ग हस्त ं 'जहि' त्यज, हन्तु मिति यावत् । इंदानीमियं 'टणानि' 'उदकम् ' 'अत्त', च 'पिबतु' || १३ || इयं गौ: 'रुद्राणां ' एकादश-सङ्घाकानां तेषां, 'माता', 'वसूनां' হে মধুপর্ক ! তুমি যশস্বিদিগেরও যশঃ-প্রকাশক হই
তেছ॥ ১১ ॥
যশস্বিদিগের ভক্ষ্য হইতেছ, তেজস্বিদিগের ভক্ষ্য হইতেছ, শ্রীযুক্ত ব্যক্তিদিগের ভক্ষ্য হইতেছ, আমাকে লক্ষ্মী প্রদান কর ॥ ১२ ॥
হে বরুণ-রূপি-নাপিত! পাশবদ্ধ গোকে পাশ হইতে মুক্ত কর, এই যজমানের এবং আমার-এই উভয়ের অনুজ্ঞা প্রাপ্ত হইয়া, সেই গোকে ত্যাগ কর; (ছেড়ে দাও) আর
१२ - मधुपर्के देवता । यजुः । मधुपर्क-प्राशने विनियोगः ।
"यशम्रो भोसिस्त्रियंमयि धेहीति त्रिः पिवेत्तं ष्ण चतुर्थम्” गो० ४,१० ।
१८ म
For Private And Personal Use Only

Page Navigation
1 ... 139 140 141 142 143 144 145