Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta

View full book text
Previous | Next

Page 98
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८.४ मन्त्र ब्राहणम् एतदः पितरो वास॥१२॥ कन वहतो: रमत संपय. कोलालंपरिनुतखधारणतर्पयत मे पिन॥१॥आधत्त पितरोगर्भकुमास्पष्करवजा यथेहपुरुषस्यात्।। १४ ॥ हे 'पितरः !' 'क' युस्माकम् एतत्' 'वामः' परिधेयं वसमाम् ।। १२ ॥ हे आपः ! यूयं विधा' पितृणां परमारिषः 'स्थ' भवथ, प्रतः 'जनम् अत्रम् 'अमृतम्' जरामा शून्य-कारिणम् मध, 'हतं', 'पयः' चोरं 'कौलालम्' जलञ्च ‘परिसुतं' इदं सर्व 'वहन्तीः' वहन्त्यः 'एितन्' इमान् तर्पयत' परिप्तम् कुरुत ॥ १३ ॥ है 'पितरः!' 'पुष्करसजम्। अम्बरमाला धारिणम् सूर्य चन्द्र मिव वा 'कुमार पुत्ररूपं 'गर्भ' 'पाधत्त' प्रददत । पुनयो | হে পিতাসকল ! তােমাদিগকে আমরা এই বস্ত্র পরিধান कबिदक निलाश ॥ १२॥ " হে জল ! তােমরা পিতৃদিগের পরম সুখ-দায়ক হইতেছ এই হেতু অন্ন, ও জরা-মৃত্যু-প্রভৃতির বিনাশক মধু ঘৃত, দুগ্ধ, এবং পরিষ্ক্রত জল এই সকল বহন করত এই সকল পিতাকে পরিতৃপ্ত কর। ১৩। १२--पितरो देवताः । यजुः । सूचदाने विनियोगः । मूवतन्तुं ग्टहीत्या ** पिठ निदध्यात् ** पितर्माम ग्टहीत्वा सावेत वासी-येचाचत्वानुयाय बमनु बर्स ते खधेति, गो. ४,३॥ १३ - पितरो देवता: । पिपोलिक मध्योगिक छन्दः ! पिडपरिप्रेके विनियोगः ॥ 'पिण्डान् परिषिञ्चे दूर्ण वहन्तीरिति' गौं ४, ३। १४ - पितरो देवताः । गायत्री छन्दः पिण पाशने विनियोगः । 'मध्यम पिण्ड पत्नी पुत्रकामा प्रानीयादापत्त पितरी गर्भमिति गो० ४,३।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145