Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५० ५ख० १-२ ।
११
११२
___n अथ पञ्चम-खण्डः ॥ मुडोधि मे वैभवणां छिरमोनु प्रवेशिनः ॥ ललाटादघखरान्घोरान्विघना ,न्विबृहा मिवखाहा ॥ १॥ ग्रीवास्यो में स्कन्धाभ्यां मे न स्तोमेन प्रवेशिनः । मखान्म वहदान् घोरान् विघनान् विहामिव वाहा ॥३॥ वाहुभ्यां मे यतो
'मे' मम 'अधि' उपरि 'अनुप्रवेशिनः' 'घखखरोन्' भक्षण शोलान् ‘घोरान्' भयानकान् विघनान्' विशेषेण हिंसा-स्वभावकान् 'वैश्रवणान्' रक्षान् ‘वः' युस्मान् 'मू_' मस्तकात्, 'शिरसः' ब्रह्मरन्धात्, 'ललाटात्' कपाल प्रदेशाच्च 'विहामि' विशेषेण दूरीकरोमि ॥ १ ॥
'मे' मम शरीरे 'अनुप्रवेशिनः' 'वरदान' दुर्बाचिनः 'धोरान्' 'विघनान्' 'वः' युस्मान् वैश्रवणान् 'मे' मम ‘ग्रीवाभ्यः' 'स्कन्धाभ्यां' 'नस्तः' नासिकाा 'मे' मम मुखात्' वदनाच 'विहामि ॥२॥ | আমার উপরে আবেশ করিতে উদ্যত, ভক্ষণশীল, ভয়ানক, উৎকট হিংসক যক্ষ তােমাদিগকে মস্তক হইতে, ব্রহ্মরন্ধ, হইতে, ললাট হইতে, কপাল প্রদেশ হইতে, ভাল রূপে দূর করিতেছি ।। আমার শরীরের অন্তরে আবেশ করিতে উদ্যত দুৰ্বাক্য প্রয়োগকারী ভয়ানক স্বরূপ যক্ষ নামে প্রসিদ্ধ তােমা१ - ७---एषां सप्तानाम् अग्निर्देवता । अनुष्टुप् छन्दः । अल क्षया अपनीदने विनियोगः · अलक्षीनिर्णोदीव जनीय प्रथीगी मूनी/म इति' गो. ४,६ ।
AmranAAAAAAAA
For Private And Personal Use Only

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145