Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५. (ख. ४-८
१२५
वन एघि वसुवन एधि ॥६॥ वशंगमौ देवयानी युवए स्थयो यथा युवयोः सर्वाणि भतानि वशमायन्येचं ममासौ वधमेतु स्वाहा॥ ७॥ शंखञ्च मन अायुश्च देवयानौ युवए स्थयो यथा युवयोः मर्वाणि भूतानि बशमायन्त्येवं ममाऽसौ वशमे तु स्वाहा ॥८॥ प्राकृती धिपः, तस्य सम्बोधन 'वसुवने!' हे धनाधिप! 'एधि' एहि, रक्ष रहे इति यावत् । वारवयोतिरतिथयार्था ॥६
हे 'वशङ्गमौ' ईश्वरनियमस्य वशीभूतौ चन्द्रादित्यौ! 'युवा' 'देवयानी' देवानां द्योतमानानां मार्गों 'स्थः' भवथः । 'सर्वाणि भूतानि' 'यथा' 'युवयोः' 'व' 'आयन्ति' भागछन्ति, ‘एवं' 'प्रसौ' ईश्वरः 'मम' 'वयम्' 'एत' पागछतु ।। ७ ॥
शः मनः शयथा स्वच्छः शुभः तहत् मनः 'च' प्रपिच 'आयुश्च' मौ 'युवा' 'देववानौ' 'स्थ' भवथः । अन्यत् पूर्ववत् ।। ८॥ আমার গৃহে আগমন কর, আমি পুনশ্চ বলিতেছি—আমার গৃহে অগমন কর। ৬। . হে ঈশ্বরের বশতপন্ন চন্দ্রাদিত্য দেবদ্বয় ! তােমরা দেবহয় অন্যান্য দেবতাদিগের পথ স্বরূপ হইতেছ। সকল চরাচর বর্গ যেমন তােমাদের বশে থাকে সেইরূপ এই ঈশ্বরও আমার वन अश्नि ॥१॥
শঙ্খ যেমন স্বচ্ছ, শুভ, তদ্রুপ মন ও আয়ু এই দুইটী 4-इन्दीदेवता । यजुः । नपेविनियोगः । "पाइपक्रम्य वसुवन एधीत्यर्घ मुदीक्षमाणी' गी• ४,८ । ७, चन्दादित्यो देवते । यजुः । पृथक पृथक् प्रौहि यव होम विनियोगः । "वामी शहति पृथगाइती ब्रोहियवहोमी प्रयझौत' गी ४.८।।
For Private And Personal Use Only

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145