Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२प्र. ९ख० १-२
.
॥ अथ अष्टमः खण्डः ॥ .अहणा पुन वाससा घेन रभवद्यमे ॥मा नः पयखतो टुहा उतरा मुत्तरासमां ॥ १। इद मह मिमां पद्यां विराज मन्नाद्यायाधितिष्ठामि ॥ २ ॥ या ओषधीः सोमराजो बह्वीः शत___ या इयम् 'अहणा' पूजासम्पादिनी 'धेनुः' 'सा' 'यम' धर्मे अतिथि सत्कारात्मके 'अभवत्', 'सा' च धेनुः 'उत्तराम् उत्तरी' उत्तरोत्तरं 'समां' वर्ष 'नः' अस्माकं रहे ‘पयखतो' दुग्धवती सती 'दुहा' दुग्धदात्रौ भवतु ॥ १ ॥ ___ 'अहम्' अतिथिः 'इदं' आसनं, 'इमा' 'पद्या' पाह्य 'विराज' शोभितं गृहम् 'अबादाय' अनभक्षणं कत्तम् 'अधितिष्ठामि । पाश्रये ॥ २ ॥ | যে এই পূজা সম্পাদন শীল ধেনু, ইহা অতিথি সৎকার রূপি ধৰ্ম্মের নিমিত্ত হইয়াছিল, সেই এই ধেনু উত্তরােত্তর বর্ষে আমাদিগের গৃহে দুগ্ধবতী হইয়া দুগ্ধ প্রদান করুক। ১।
আমি (অতিথি) অন্ন ভক্ষণ করিবার নিমিত্ত এই আসন, এই পাদ্য গ্রহণ করিয়া শােভিত গৃহে ‘অধিকার করি (छि॥ २॥
१ - अर्हगीय-देवता । अनुष्टुप्छन्दः । धेनु बन्धने विनियोर ** अथार्चनीयप्रकरणम् । “घडाचारिहाभवन्ति - प्राचार्य - ऋषिक-नातका - राजा - विवाद्य :-प्रियोतिथिरिति, गों ४,१० । २--अहणीय-देवता । यजुः । उपविशती जपे विनियोगः "इमा पद्या ** इति प्रतिशमानो जपेत्" गौं ४,१० ।
For Private And Personal Use Only

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145