Book Title: Samvedasya Mantra Bramhnam
Author(s): Satyabrata Samasrami
Publisher: Calcutta

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ८ । Acharya Shri Kailassagarsuri Gyanmandir २प्र० ४० ६ प्रजापतिः खाहा ॥ ७ ॥ कौतोमतं ॥ संवननं सुभाग करण ं मम ॥ नाकुली नाम ते माता प्याहं पुरुषानयः ॥ यन्नौकामस्य विच्छिन्न तन्नौ संधे घोषधे ! ॥ ८ ॥ 'पुष्टिपति:' पुष्टिदो देवः 'मयि' मत्पशौ 'पुष्टि' दधातु । 'प्रजापति देव: ' मयि मत्पशी 'प्रजां' वत्सादिकं दधात्विति काकादिगोलकन्यायेनान्वयः ॥ ७ ॥ - 'कौतोमतं' कुतः मन्यते प्रकाश्यते इति न जाने इत्यर्थे कुतो - मतमेव कौतोमतं - वचनं, 'संवनन' सम्यक् भजनात्मकं, व 'मम' 'सुभग' करणं' सौभाग्य कारि, भवसि 'ते' तव 'माता' 'नाकुली' नकुलवत् विलवासस्वभावा, जिह्वति भावः । श्रपि' 'अहं' 'पुरुषानयः' पुरुषेण हृदिस्थेन नौयते उच्चारणादि-सर्व्वकर्मसु । इदानीम् औषधिं प्रार्थये - 'नौ' श्रावयोः दम्पत्योः 'यत्' यावत् 'कामस्य' प्रणयस्य 'विच्छिन्न' विभिन्न वर्त्तते, हे 'ओषधे !' 'नौ' आवयोः 'तत्' तावत् 'सन्धेहि' सन्धिभावापत्र कुरु ॥ ८ ॥ হইয়| গবাদি পশুসকলকে রক্ষা করুন, আপনি পুষ্টিদাতা হইতেছেন, আমাতে পুষ্টি প্রদান করুন ; আপনি প্রজাপতি হইতেছেন, আমাকে এবং আমার বংসাদিকে পুষ্ট १०७ করুন ॥ ৭॥ তুমি সম্যকূরূপে উপাসনীয়, কুতোমত (অজ্ঞাত প্রকা For Private And Personal Use Only ७ -- प्रजापति देवता । उणिक् कन्दः । पशुवस्तायने विनियोगः । पण स्वस्तायम कामो श्रीहि यत्र होम प्रयुञ्जीत सहस्र वाहु पित्य इति गो० ४, ५ । ८- वागोषधी देवतं । विपादनुष्ट ुप् छन्दः । युग्ममहा वृक्ष फलदाने विनियोगः "कौक्षमतेन महा वृक्ष फलानि परि जप्य प्रयन्ते त्” गो० ४,५.

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145