Book Title: Sambodhi 1988 Vol 15
Author(s): Ramesh S Betai, Yajneshwar S Shastri
Publisher: L D Indology Ahmedabad

Previous | Next

Page 168
________________ ६. इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुत्पद्यते । मनसः समाधौ सत्वनिष्पत्तिर्भवति । ......... एतदेवास्य सत्त्व' यद दुःखितेन सुखितेनवाधुरोमाञ्चौं दर्शयितव्यौ इति कृत्वा सात्विका भावा इत्याभिव्याख्याताः । . -NS VII, pp. 374-75 ७. अवहित मनः सत्त्व तत्प्रयोजन हेतुरस्येति सात्त्विकः । मनोऽनवधाने हि न शक्यन्त - एव स्वरभेदादयो नटेन दयितुम् । -ND, Baroda, 1959, edn, p. 169 ८. Vide my book Studies In Sanskrit Sahitya-Sastra, B. L. Institute of Indology, Patan (North Gujarat), p. 77 ९. सीदत्यस्मिन्मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात् साधुत्वाच्च प्राणात्मव वस्तु सत्त्वम, तत्र भवाः सात्त्विकाः । भावा. इति वर्तते । Kavyānusāsana, Sri Mahavira Jaina Vidyalaya Bombay, 1964 edn, p. 144 १०. ते च प्राग भूमिप्रसृतरत्यादिस वेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादिविलक्षणा विभावेन . रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावच गम्यमाना भावा भवन्ति । तथा हि पृथ्वी- भागप्रधाने प्राणे संक्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टम्भचेतनस्वम् । जलभागप्रधाने तु बाष्पः । तेजसस्तु प्राणनैकटयादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा स्वेदो वैवण्य. च......आकाशानुग्रहे गतचेतनत्व प्रलयः । वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात वेधा रोमाञ्च-वेपथु-स्वरभेदभावेन स्थितिरिति भस्तंविदः । -Ibid, pp. 144-146 . ११. बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः । ते चान्तरालिकान् सात्त्विन भावान् गमयन्तः परमार्थ तो रतिनिर्वेदादिगमका इति स्थितिम् । -Ibid, p. 147 -. १२. एते. च सात्त्विकाः प्रतिरस संभवनन्तीति राजानुगतविवाहप्रवृत्तभृत्यन्यायेनापि व्याभिचारिवन्न ... स्वातन्त्र्यगन्धमपि भजन्ते... Ibid, p. 147

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222